A 176-8 Muṇḍamālātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 176/8
Title: Muṇḍamālātantra
Dimensions: 27 x 11.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/121
Remarks:


Reel No. A 176-8 Inventory No. 44941

Title Muṇḍamālātantra

Subject Śaivatantra

Language Sanskrit

Reference SSP p.118b, no. 4385 (Muṇḍamālāstotra?)

Manuscript Details

Script Newari

Material paper

State incomplete?, available up to sixth chapter

Size 27.0 x 11.5 cm

Folios 34

Lines per Folio 4-8

Foliation figures in the middle right-hand margin of the verso.

Place of Deposit NAK

Accession No. 1/121

Manuscript Features

On the exposure 2, foliated 1 fol. 2r? appears on the exposure 2

Excerpts

Beginning

❖ oṃ

sarvvānandamayīṃ nityāṃ sarvvāmnāyanamas kṛ⟪taḥ⟫[[tāṃ]] ||

sarvvasiddhipradāṃ deviṃ namāmi parameśvarīṃ || 1 ||

|| śrī⟨śi⟩(2)devy uvāca ||

deva deva mahādeva paramānandanandanaḥ ||

prasīda guhyavaktraṃ te kathayasva priyaṃvadaḥ (!) || 2 ||

(3) sarvvatantreṣu mantreṣu guptaṃ yat paṃcavakramaḥ (!) |

tat prakāśaya guhyākhyaṃ yathāhaṃ tava vallabhaḥ[[bhāḥ]] || 3 || (fol. 1v1–3)

End

anayā sadṛśī vidyā triṣu lokeṣu durllabhāḥ (!) ||

kevalaṃ japa ⟪ja⟫[[ya]]tnana (!) kathi⟨⟨taṃ⟩⟩tāṃ ku(1)lasundarī || 212 ||

krama⟪ā⟫vidyāmaheśāni, samastā pāhi (!) pūjayet ||

na kiṃcid durllabhaṃ tasya triṣū (!) loṣu (!) vidya(2)te || 213 ||

iha loke ⟪śu⟫[[su]]khaṃ sarvvaṃ devīgaṇamanonyateḥ (!)

goptavyaṃ tat prayatnena yasmai kasmai na vi⟪‥⟫nyaset || 214 || (3) || || (fol. 12v8,13r1–2)

Colophon

|| || iti śrīmuṇḍamālātantre ṣaṣṭhama(!)paṭalaḥ || 6 ||

|| śubham ostu (!) || || ❁ || || ❁ || || ❁ || || ❁ || (fol. 13r3)

Microfilm Details

Reel No. A 176/8

Date of Filming 22-10-1971

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-08-2007

Bibliography